वांछित मन्त्र चुनें
आर्चिक को चुनें

प्रा꣣त꣢र꣣ग्निः꣡ पु꣢रुप्रि꣣यो꣢ वि꣣श꣡ स्त꣢वे꣣ता꣡ति꣢थिः । वि꣢श्वे꣣ य꣢स्मि꣣न्न꣡म꣢र्त्ये ह꣣व्यं꣡ मर्ता꣢꣯स इ꣣न्ध꣡ते꣢ ॥८५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रातरग्निः पुरुप्रियो विश स्तवेतातिथिः । विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते ॥८५॥

मन्त्र उच्चारण
पद पाठ

प्रा꣣तः꣢ । अ꣣ग्निः꣢ । पु꣣रुप्रियः꣢ । पु꣣रु । प्रियः꣢ । वि꣣शः꣢ । स्त꣣वेत । अ꣡ति꣢꣯थिः । वि꣡श्वे꣢꣯ । य꣡स्मि꣢꣯न् । अ꣡म꣢꣯र्त्ये । अ । म꣣र्त्ये । ह꣣व्य꣢म् । म꣡र्ता꣢꣯सः । इ꣣न्ध꣡ते꣢ ॥८५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 85 | (कौथोम) 1 » 2 » 4 » 5 | (रानायाणीय) 1 » 9 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा का अतिथि के समान उपकारक होना वर्णित है।

पदार्थान्वयभाषाः -

(प्रातः) प्रभातकाल में (पुरुप्रियः) बहुत प्यारा (अतिथिः) अतिथि के समान पूज्य तथा सन्मार्गप्रदर्शक (अग्निः) अग्रणी परमेश्वर (विशः) अध्यात्म-यज्ञ में संलग्न प्रजाओं को (स्तवेत) यथायोग्य साधुवाद दे तथा उपदेश देता रहे, (यस्मिन्) जिस (अमर्त्ये) अमर परमात्माग्नि में (विश्वे) सब (मर्तासः) मरणधर्मा उपासक मनुष्य (हव्यम्) अपनी आत्मारूप हवि को (इन्धते) समर्पित करके प्रदीप्त करते हैं ॥५॥

भावार्थभाषाः -

जैसे घर में आये विद्वान् अतिथि का जो लोग प्रदान करने योग्य वस्तुओं से सत्कार करते हैं, उन्हें वह वेदादि शास्त्रों का उपदेश करता है, वैसे ही अतिथि के तुल्य परमात्मा को जो लोग श्रद्धा से आत्मसमर्पण करते हैं उन्हें वह साधुवाद और आशीर्वाद देता हुआ सन्मार्ग का उपदेश करता है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनोऽतिथिवदुपकारित्वमाह।

पदार्थान्वयभाषाः -

(प्रातः) प्रभाते (पुरुप्रियः) बहुप्रियः। पुरु इति बहुनाम। निघं० ३।१। (अतिथिः) अतिथिवत् पूज्यः सन्मार्गप्रदर्शकश्च (अग्निः) अग्रणीः परमेश्वरः (विशः) अध्यात्मयाजिनीः प्रजाः (स्तवेत) स्तुयात्, साधु युष्माभिः क्रियते इति साधुवादं प्रयच्छेत्, यथायोग्यं समुपदिशेद् वा। ष्टुञ् स्तुतौ धातोरदादेर्भ्वादिसदृशान्यपि रूपाणि वेदेषु बाहुल्येन दृश्यन्ते, तेन शपो लुगभावे लिङि रूपम्। (अमर्त्ये) अमरणशीले (यस्मिन्) परमात्माग्नौ (विश्वे) सर्वे (मर्तासः) मरणधर्माणो मनुष्याः (हव्यम्) स्वकीयम् आत्मरूपं हविः (इन्धते) हुत्वा प्रदीपयन्ति ॥५॥२

भावार्थभाषाः -

यथा गृहागतं विद्वांसमतिथिं ये जना देयवस्तुभिः सत्कुर्वन्ति तान् स वेदादिशास्त्राण्युपदिशति, तथैवातिथिवत् पूज्यं परमात्मानं प्रति ये जनाः श्रद्धयाऽत्मसमर्पणं कुर्वन्ति तेभ्यः साधुवादम् आशीर्वादं च प्रयच्छन्नसौ तान् सन्मार्गमुपदिशति ॥५॥

टिप्पणी: १. ऋ० ५।१८।१, विश्वानि यो अमर्त्यो हव्या मर्त्येषु रण्यति इत्युत्तरार्द्धपाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रस्यास्य ऋग्वेदीयः पाठो विद्वदतिथिपक्षे व्याख्यातः।